गणेश चतुर्थी: गणेशोत्सवात १० दिवस अत्यंत प्रभावी ‘गणपती अथर्वशीर्ष’ न चुकता पठण करा

By ऑनलाइन लोकमत | Published: September 6, 2024 06:30 PM2024-09-06T18:30:36+5:302024-09-06T18:34:44+5:30

Ganesh Chaturthi 2024 Ganapati Atharvashirsha: गणपती अथर्वशीर्ष हे अत्यंत प्रभावी स्तोत्र मानले जाते. गणेशोत्सवाच्या काळात नक्कीच याचे पठण करावे. म्हणणे शक्य नसेल तर मनापासून श्रवण करावे. फलश्रुतीसह जाणून घ्या...

ganesh chaturthi 2024 recite daily most impactful and highly effective ganpati atharvashirsha stotra | गणेश चतुर्थी: गणेशोत्सवात १० दिवस अत्यंत प्रभावी ‘गणपती अथर्वशीर्ष’ न चुकता पठण करा

गणेश चतुर्थी: गणेशोत्सवात १० दिवस अत्यंत प्रभावी ‘गणपती अथर्वशीर्ष’ न चुकता पठण करा

Ganesh Chaturthi 2024 Ganapati Atharvashirsha: घरोघरी गणरायाची स्थापना होत आहे. पार्थिव गणपती पूजन झाल्यानंतर घराघरात अगदी चैतन्य, उत्साहाचे वातावरण असणार आहेत. मंडळांच्या गणपतीत गेले अनेक दिवस घेतलेल्या मेहनतीचे साकार स्वरुप पाहताना समाधानाची भावना असणार आहे. गणेशोत्सव काळात गणपती पूजनासह विविध प्रकारची स्तोत्रे म्हटली जातात. श्रवण केली जातात. त्यापैकी सर्वांत प्रभावी मानले गेलेले स्तोत्र म्हणजे ‘गणपती अथर्वशीर्ष’.

प्रथमेश असलेल्या गणरायाची काही मंत्र अतिशय प्रभावी मानले गेले आहेत. गणपती अथर्वशीर्ष हे सर्वाधिक प्रभावी मानले जाते. काही घरांमध्ये नियमितपणे पठण केले जाते. असे असले तरी गणेश चतुर्थीला किंवा गणेशोत्सवात ‘गणपती अथर्वशीर्ष’ आवर्जून म्हणावे, असे सांगितले जाते. गणपती अथर्वशीर्ष म्हणताना काही गोष्टींचे भान ठेवावे लागते. काही नियम पाळावे लागतात. नियम पाळून केलेली उपासना अधिक लवकर फलद्रुप ठरू शकते, असे सांगितले जाते.

गणपती अथर्वशीर्ष स्तोत्र

॥ श्री गणेशाय नमः ॥

ॐ नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्तासि ॥ त्वमेव केवलं धर्तासि ॥ त्वमेव केवलं हर्तासि ॥ त्वमेव सर्वं खल्विदं ब्रम्हासि ॥ त्वं साक्षादात्मासि नित्यम् ॥ १ ॥

ऋतं वच्मि ॥ सत्यं वच्मि ॥ २ ॥

अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥ अव दातारम् ॥ अव धातारम् ॥ अवानूचानमव शिष्यम् ॥ अव पश्चात्तात् ॥ अव पुरस्तात् ॥ अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥ अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ सर्वतो मां पाहि पाहि समंतात् ॥ ३ ॥

त्वं वाग्ड़मयस्त्वं चिन्मयः ॥ त्वं आनंदमयस्त्वं ब्रम्हमयः ॥ त्वं सच्चिदानंदाद्वितीयोसि ॥ त्वं प्रत्यक्षं ब्रम्हासि ॥ त्वं ज्ञानमयो विज्ञानमयोसि ॥ ४ ॥

सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापो नलो निलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥ ५ ॥

त्वं गुणत्रयातीतः ॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥ त्वं मूलाधार: स्थितोसि नित्यम ॥ त्वं शक्ति त्रयात्मकः ॥ त्वां योगिनो ध्यायन्ती नित्यम ॥

त्वं ब्रम्हास्त्वंविष्णुस्त्वंरुद्रस्त्वंइंद्रस्त्वंअग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वं ब्रम्हभूर्भुवस्वरोम् ॥ ६ ॥

गणादिं पूर्वमुच्चार्यं वर्णादिं तदनंतरम् ॥ अनुस्वारः परतरः ॥ अर्धेंदुलसितम् ॥ तारेण ऋध्दम् ॥ एतत्तव मनुस्वरुपम् ॥ गकारः पूर्वरुपम् ॥ अकारो मध्यमरुपम् ॥ अनुस्वारश्चान्त्यरुपम् ॥ बिन्दुरुत्तररुपम् ॥ नादःसंधानम् ॥ संहितासंधी: ॥ सैषा गणेश विद्या ॥ गणकऋषि: निछॄद् गायत्री छंदः ॥ गणपतीर्देवता ॥ ॐ गं गणपतये नमः ॥ ७ ॥

एकदंताय विद्महे वक्रतुंडाय धीमहि ॥ तन्नो दंति: प्रचोदयात् ॥ ८ ॥

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ॥ रदं च वरदं हस्तै बिभ्राणं मूषकध्वजम् ॥ रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ॥ रक्तगंधानुलिप्तांगं रक्तपुष्पै: सुपूजितम् ॥ भक्तानुकंपिन देवं जगत्कारणमच्युतम् ॥

आविर्भूतं च सृष्ट्यादो प्रकॄते: पुरुषात्परम् ॥ एवं ध्यायति यो नित्यम् स योगी योगिनां वरः ॥ ९ ॥

नमो व्रातपतये । नमो गणपतये नमः । प्रमथपतये । नमस्ते अस्तु लंबोदराय एकदंताय ॥ विघ्ननाशिने शिवसुताय ॥ श्री वरदमूर्तये नमः ॥ १० ॥

गणपती अथर्वशीर्ष फलश्रुति

एतदथर्वशीर्ष योऽधीते।। स: ब्रह्मभूयाय कल्पते।।

स सर्वविघ्नैर्न बाध्यते स सर्वत: सुख मेधते।। ११।।

सायमधीयानो दिवसकृतं पापं नाशयति।।

प्रातरधीयानो रात्रिकृतं पापं नाशयति।।

सायं प्रात: प्रयुंजानो पापोद्‍भवति।

सर्वत्राधीयानोऽपविघ्नो भवति।।

धर्मार्थ काममोक्षं च विदंति।।१२।।


इदमथर्वशीर्षम शिष्यायन देयम।।

यो यदि मोहाददास्यति स पापीयान भवति।।

सहस्त्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत।।१३।।

अनेन गणपतिमभिषिं‍चति स वाग्मी भ‍वति।।

चतुर्थत्यां मनश्रन्न जपति स विद्यावान् भवति।।

इत्यर्थर्वण वाक्यं।। ब्रह्माद्यारवरणं विद्यात् न विभेती

कदाचनेति।।१४।।


यो दूर्वां कुरैर्यजति स वैश्रवणोपमो भवति।।

यो लाजैर्यजति स यशोवान भवति।। स: मेधावान भवति।।

यो मोदक सहस्त्रैण यजति।

स वांञ्छित फलम् वाप्नोति।।

य: साज्य समिभ्दर्भयजति, स सर्वं लभते स सर्वं लभते।।१५।।

अष्टो ब्राह्मणानां सम्यग्राहयित्वा सूर्यवर्चस्वी भवति।।

सूर्य गृहे महानद्यां प्रतिभासंनिधौ वा जपत्वा सिद्ध मंत्रोन् भवति।।

महाविघ्नात्प्रमुच्यते।। महादोषात्प्रमुच्यते।। महापापात् प्रमुच्यते।

स सर्व विद्भवति स सर्वविद्भवति। य एवं वेद इत्युपनिषद।।१६।।

ॐ भद्र (भद्रंग) कर्णेभिः श्रुणुयाम देवाः| भद्रं पश्येमाक्षभिर्यजत्राः ||

स्थिरैरङगैस्तुष्टूवांसस्तनूभिर्र् |  व्यशेम देवहितं यदायुः ||

ॐ स्वस्ति ना इंद्रो वृद्धश्रवाः| स्वस्ति न पूषा विश्ववेदाः | 

स्वस्तितस्तार्क्ष्यो अरिष्टनेमि | स्वस्तिनो नो बृहस्पतिर्दधातू | 

ॐ शान्तिः शान्तिः शान्तिः ||

॥ गणपती बाप्पा मोरया, मंगलमूर्ती मोरया ॥
 

Web Title: ganesh chaturthi 2024 recite daily most impactful and highly effective ganpati atharvashirsha stotra

Get Latest Marathi News , Maharashtra News and Live Marathi News Headlines from Politics, Sports, Entertainment, Business and hyperlocal news from all cities of Maharashtra.